《金刚经梵汉对照本》
【经文依据昭明太子的分法分为32分】
【经名及译者】
00 Vajracchedikā nāma tri atikā praj āpāramitā*
Vaidya, Dr. P.L ed.Buddhist Sanskrit Texts No. 17 Mahāyāna-sūtra-sa graha (part 1).Darbhanga :The Mithila Institute, 1961.取自Digital Sanskrit Buddhist Canon
01若心有住,则为非住。是故佛说:菩萨心不应住色布施。
02何以故?若心有住,则为非住。不应住色生心,不应住声、香、味、触、法生心。应生无所住心。是故佛说:菩萨心不住色布施。
03何以故?若心有住,则为非住。故如来说:菩萨无所住心应行布施。
04何以故?若心有住,则为非住。故如来说:菩萨无所住心应行布施。
05彼何所因?若无所住,彼如是住。彼故如是如来说:不色住菩萨摩诃萨施与应,不声、香、味、触、法住施与应。
06何以故?善现!诸有所住,则为非住。是故如来说:诸菩萨应无所住而行布施,不应住色、声、香、味、触、法而行布施。
07何以故?若有所住,即为非住。是故佛说:菩萨应无所住而行布施。
14-16
00 api tu khalu puna subhūte bodhisattvena eva rūpo dānaparityāga kartavya sarvasattvānāmarthāya| tatkasya heto ? yā cai ā subhūte sattvasa j ā, saiva asa j ā| ya eva te sarvasattvāstathāgatena bhā itāsta eva asattvā |
01须菩提!菩萨为利益一切众生,应如是布施。如来说一切诸相即是非相。又说一切众生则非众生。
02须菩提!菩萨为利益一切众生,应如是布施。」
须菩提言:「世尊!一切众生相,即是非相。何以故?如来说一切众生即非众生。」
03复次,须菩提!菩萨应如是行施,为利益一切众生。此众生想,即是非想。如是一切众生,如来说即非众生。何以故?诸佛世尊远离一切想故。
04复次,须菩提!菩萨应如是行施,为利益一切众生。此众生想。即是非想。如是一切众生,如来说即非众生。何以故?诸佛世尊远离一切想故。
05虽然,复次时,善实!菩萨摩诃萨如是舍施应,一切众生为故。彼何所因?若如是,善实!众生想,彼如是非想。若如是彼一切众生如来说,彼如是非众生。
06复次,善现!菩萨摩诃萨为诸有情作义利故,应当如是弃舍布施。何以故?善现!诸有情想即是非想。一切有情,如来即说为非有情。
07妙生!菩萨为利益一切众生,应如是布施。此众生想,即为非想。彼诸众生,即非众生。何以故?诸佛如来离诸想故。
14-17
00 tatkasya heto ? bhūtavādī subhūte tathāgata , satyavādī tathāvādī ananyathāvādī tathāgata , na vitathavādī tathāgata ||
01须菩提!如来是真语者、实语者、如语者、不诳语者、不异语者。
02「须菩提!如来是真语者、实语者、如语者、不异语者。
03须菩提!如来说实,说谛,说如,说非虚妄。
04须菩提!如来说实、说谛、说如、说非虚妄。
05彼何所因?真语,善实!如来,实语如来,不异语如来,如语如来、非不如语如来。
06善现!如来是实语者、谛语者、如语者、不异语者。
07妙生!如来是实语者、如语者、不诳语者、不异语者。
14-18
00 api tu khalu puna subhūte yastathāgatena dharmo bhisa buddho de ito nidhyāta , na tatra satya na m ā|
01须菩提!如来所得法,此法无实、无虚。
02须菩提!如来所得法、所说法,无实、无妄语。
03复次,须菩提!是法如来所觉,是法如来所说,是法非实、非虚。
04复次,须菩提!是法如来所觉,是法如来所说,是法非实、非虚。
05虽然,复次时,善实!若如来法证觉、说若、思惟若,不彼中实不妄。
06复次,善现!如来现前等所证法、或所说法、或所思法,即于其中,非谛、非妄。
07妙生!如来所证法及所说法,此即非实、非妄。
14-19
00 tadyathāpi nāma subhūte puru o ndhakārapravi o na ki cidapi pa yet, eva vastupatito bodhisattvo dra avyo yo vastupatito dāna parityajati| tadyathāpi nāma subhūte cak u mān puru a prabhātāyā rātrau sūrye bhyudgate nānavidhāni rūpā i pa yet, evamavastupatito bodhisattvo dra avyo yo vastupatito dāna parityajati||
01须菩提!若菩萨心住于法而行布施,如人入暗则无所见。若菩萨心不住法而行布施,如人有目,日光明照,见种种色。
02须菩提!譬如有人入暗,则无所见,若菩萨心住于事而行布施,亦复如是。须菩提!譬如人有目,夜分已尽,日光明照,见种种色,若菩萨不住于事行于布施,亦复如是。
03须菩提!譬如有人,在于盲暗,如是当知菩萨堕相行、堕相施。须菩提!如人有目,夜已晓时,昼日光照,见种种色,如是当知菩萨不堕于相,行无相施。
04须菩提!譬如有人,在于盲暗,如是当知菩萨堕相行、堕相施。须菩提!如人有目,夜已晓,昼日光照,见种种色,如是当知菩萨不堕于相,行无相施。
05譬如,善实!丈夫暗舍入,不一亦见,如是,事堕菩萨见应,若事堕施与。譬如,善实!眼者丈夫,显明夜,月出,种种色见,如是,菩萨摩诃萨见应,若事不堕施与。
06善现!譬如士夫入于暗室,都无所见,当知菩萨若堕于事,谓堕于事而行布施,亦复如是。善现!譬如明眼士夫,过夜晓已,日光出时,见种种色,当知菩萨不堕于事,谓不堕事而行布施,亦复如是。
07妙生!若菩萨心住于事而行布施,如人入暗,则无所见。若不住事而行布施,如人有目,日光明照,见种种色,是故菩萨不住于事应行其施。
14-20
00 api tu khalu puna subhūte ye kulaputrā vā kuladuhitaro vā ima dharmaparyāyamudgrahī yanti dhārayi yanti vācayi yanti paryavāpsyanti, parebhya ca vistare a sa prakā ayi yanti, j ātāste subhūte tathāgatena buddhaj ānena, d āste subhūte tathāgatena buddhacak u ā, buddhāste tathāgatena| sarve te subhūte sattvā aprameyamasa khyeya pu yaskandha prasavi yanti pratigrahī yanti||14||
01须菩提!当来之世,若有善男子、善女人,能于此经受持、读诵,则为如来以佛智慧悉知是人,悉见是人,皆得成就无量无边功德。」
02复次,须菩提!若有善男子、善女人,能于此法门受持、读诵、修行,则为如来以佛智慧,悉知是人,悉见是人,悉觉是人,皆得成就无量无边功德聚。」
03复次,须菩提!于未来世若有善男子、善女人,受持、读诵、修行,为他正说如是经典,如来悉知是人,悉见是人,生长无量福德之聚。」
04复次,须菩提!于未来世,若有善男子、善女人,受持、读诵、修行,为他正说如是经典,如来悉知是人,悉见是人,生长无量福德之聚。」
05虽然,复次时,善实!若善家子、善家女,若此法本受当、持当、读当、诵当,为他等及分别广说当,知彼,善实!如来佛智。见彼,善实!如来佛眼。一切彼,善实!众生,无量福聚生当、取当。」
06复次,善现!若善男子或善女人,于此法门受持、读诵,究竟通利,及广为他宣说开示,如理作意,则为如来以其佛智,悉知是人,则为如来以其佛眼,悉见是人,则为如来悉觉是人,如是有情,一切当生无量福聚。」
07妙生!若有善男子、善女人,能于此经,受持、读诵,为他演说,如是之人,佛以智眼悉知、悉见,当生、当摄无量福聚。」
15-1
00 ya ca khalu puna subhūte strī vā puru o vā purvāh akālasamaye ga gānadīvālukāsamānātmabhāvān parityajet, eva madhyāhnakālasamaye ga gānadīvālukāsamānātmabhāvān parityajet, sāyāhnakālasamaye ga gānadīvālukāsamānātmabhāvān parityajet, anena paryāye a bahūni kalpako iniyuta atasahasrā yātmabhāvān parityajet, ya cema dharmaparyāya rutvā na pratik ipet, ayameva tatonidāna bahutara pu yaskandha prasunuyādaprameyamasa khyeyam, ka punarvādo yo likhitvā udg h īyāddhārayedvācayetparyavāpnuyāt, parebhya ca vistare a sa prakā ayet||
01「须菩提!若有善男子、善女人,初日分以恒河沙等身布施,中日分复以恒河沙等身布施,后日分亦以恒河沙等身布施,如是无量百千万亿劫以身布施;若复有人闻此经典,信心不逆,其福胜彼,何况书写、受持、读诵,为人解说。
02「须菩提!若有善男子、善女人,初日分以恒河沙等身布施,中日分复以恒河沙等身布施,后日分复以恒河沙等身布施,如是舍恒河沙等无量身,如是百千万亿那由他劫以身布施;若复有人,闻此法门,信心不谤,其福胜彼无量阿僧祇,何况书写、受持、读诵、修行,为人广说。
03「复次,须菩提!若有善男子、善女人,于日前分布施身命,如上所说诸河沙数,于日中分布施身命,于日后分布施身命,皆如上说诸河沙数,如是无量百千万亿劫以身命布施;若复有人闻此经典,不起诽谤,以是因缘,生福德多彼无数无量。何况有人书写、受持、读诵、教他修行,为人广说。
04「复次,须菩提!若有善男子、善女人,于日前分布施身命,如上所说诸河沙数,于日中分布施身命,于日后分布施身命,皆如上说诸河沙数,如是无量百千万亿劫以身命布施;若复有人闻此经典,不起诽谤,以是因缘,生福多彼无数无量,何况有人书写、受持、读诵,教他修行,为人广说。
05「若复时,善实!妇女、若丈夫,若前分时,恒伽河沙等我身舍,如是中分时,如是晚分时,恒伽河沙等我身舍,以此因缘,劫俱致那由多百千,我身舍;若此法本,闻已不谤,此如是彼缘,多过福聚生,无量不可数。何复言,若写已、受持、读诵,为他等及分别广说。
06「复次,善现!假使善男子或善女人,日初时分以殑伽河沙等自体布施,日中时分复以殑伽河沙等自体布施,日后时分亦以殑伽河沙等自体布施,由此异门,经于俱胝那庾多百千劫,以自体布施;若有闻说如是法门,不生诽谤,由此因缘所生福聚,尚多于前无量无数,何况能于如是法门具足毕竟,书写、受持、读诵,究竟通利,及广为他宣说开示,如理作意。
07「妙生!若有善男子、善女人,初日分以弶伽河沙等身布施,中日分复以弶伽河沙等身布施,后日分亦以弶伽河沙等身布施,如是无量百千万亿劫以身布施;若复有人,闻此经典,不生毁谤,其福胜彼,何况书写、受持、读诵,为人解说。
15-2
00 api tu khalu puna subhūte acintyo tulyo ya dharmaparyāya | aya ca subhūte dharmaparyāyastathāgatena bhā ito grayānasa prasthitānā sattvānāmarthāya, re hayānasa prasthitānā sattvānāmarthāya| ye ima dharmaparyāyamudgrahī yanti dhārayi yanti vācayi yanti paryavāpsyanti, parebhya ca vistare a sa prakā ayi yanti, j ātāste subhūte tathāgatena buddhaj ānena, d āste subhūte tathāgatena buddhacak u ā, buddhāste tathāgatena| sarve te subhūte sattvā aprameye a pu yaskandhenā samanvāgatā bhavi yanti| acintyenātulyenāmāpyenāparimā ena pu yaskandhena samanvāgatā bhavi yanti|
01须菩提!以要言之,是经有不可思议、不可称量、无边功德。如来为发大乘者说,为发最上乘者说。若有人能受持、读诵,广为人说,如来悉知是人,悉见是人,皆得成就不可量、不可称、无有边、不可思议功德。
02须菩提!以要言之,是经有不可思议、不可称量、无边功德。此法门,如来为发大乘者说,为发最上乘者说。若有人能受持、读诵、修行此经,广为人说,如来悉知是人,悉见是人,皆成就不可思议、不可称、无有边、无量功德聚。
03复次,须菩提!如是经典不可思量,无能与等。如来但为怜愍、利益能行无上乘及行无等乘人说。若复有人于未来世,受持、读诵,教他修行,正说是经,如来悉知是人,悉见是人,与无数无量、不可思议、无等福聚而共相应。
04复次,须菩提!如是经典不可思量,无能与等。如来但为怜愍、利益能行无上乘,及行无等乘人说。若复有人于未来世,受持、读诵,教他修行,正说是经,如来悉知是人,悉见是人,与无数无量、不可思议、无等福聚而共相应。
05虽然,复次时,善实!不可思、不可称,此法本。彼不可思如是果报观察应。此,善实!法本如来说,胜乘发行众生为故,最胜乘发行众生为故。若此法本受当、持当、读当、诵当,为他等及分别广说当,知彼,善实!如来佛智,见彼,善实!如来佛眼。一切彼,善实!众生无量福聚具足有当,不可思、不可称、亦不可量福聚具足有当。
06复次,善现!如是法门不可思议、不可称量。应当希冀不可思议所感异熟。善现!如来宣说如是法门,为欲饶益趣最上乘诸有情故,为欲饶益趣最胜乘诸有情故。善现!若有于此法门,受持、读诵,究竟通利,及广为他宣说开示,如理作意,即为如来以其佛智,悉知是人,即为如来以其佛眼,悉见是人,则为如来悉觉是人,如是有情,一切成就无量福聚,皆当成就不可思议、不可称量、无边福聚。
07妙生!是经有不可思议、不可称量、无边功德。如来为发大乘者说,为发最上乘者说。若有人能受持、读诵,广为他说,如来悉知、悉见,是人皆得成就不可量、不可称、不可思议福业之聚。
15-3
00 sarve te subhūte sattvā samā ena bodhi dhārayi yanti vacayi yanti paryavāpsyanti| tatkasya heto ? na hi akya subhūte aya dharmaparyāyo hīnādhimuktiakai sattvai rotum, nātmad ikairna sattvad ikairna jīvad ikairna pudgalad ikai | nābodhisattvapratij ai sattvai akyamaya dharmaparyāya rotu vā udgrahītu vā dhārayitu vā vācayitu vā paryavāptu vā| neda sthāna vidyate||
01如是人等,则为荷担如来阿耨多罗三藐三菩提。何以故?须菩提!若乐小法者,着我见、人见、众生见、寿者见,则于此经不能听受、读诵,为人解说。
02如是人等,则为荷担如来阿耨多罗三藐三菩提。何以故?须菩提!若乐小法者,则于此经不能受持、读诵、修行,为人解说。若有我见、众生见、人见、寿者见,于此法门,能受持、读诵、修行,为人解说者,无有是处。
03如是等人,由我身分,则能荷负无上菩提。何以故?须菩提!如是经典,若下愿乐人及我见、众生见、寿者见、受者见,如此等人,能听、能修、读诵,教他正说,无有是处。
04如是等人,由我身分,则能荷负无上菩提。何以故?须菩提!如是经典,若下愿乐人及我见、众生见、寿者见、受者见,如此等人,能听、能修、读诵,教他正说,无有是处。
05一切彼,善实!众生,我肩菩提持当有。彼何所因?不能,善实!此法本小信解者众生闻。不我见者、不众生见者、不寿见者、不人见者。不菩萨誓众生能闻,受若、持若、读若、诵若,无是处有。
06善现!如是一切有情,其肩荷担如来无上正等菩提。何以故?善现!如是法门,非诸下劣信解有情所能听闻,非诸我见、非诸有情见、非诸命者见、非诸士夫见、非诸补特伽罗见、非诸意生见、非诸摩纳婆见、非诸作者见、非诸受者见,所能听闻。此等若能受持、读诵,究竟通利,及广为他宣说开示,如理作意,无有是处。
07当知是人则为以肩荷负如来无上菩提。何以故?妙生!若乐小法者,则着我见、众生见、寿者见、更求趣见。是人若能读诵、受持此经,无有是处。
15-4
00 api tu khalu puna subhūte yatra p thivīprade e ida sūtra praka ayi yate, pūjanīya sa p thivīprade o bhavi yati sadevamānu āsurasya lokasya| vandanīya pradak i īya ca sa p thivīprade o bhavi yati, caityabhūta sa p thivīprade o bhavi yati||15||
01须菩提!在在处处若有此经,一切世间天、人、阿修罗所应供养。当知此处则为是塔,皆应恭敬,作礼围绕,以诸华香而散其处。」
02须菩提!在在处处,若有此经,一切世间天、人、阿修罗所应供养,当知此处则为是塔,皆应恭敬作礼围绕,以诸华香而散其处。」
03复次,须菩提!随所在处,显说此经,一切世间天、人、阿修罗等,皆应供养,作礼右繞。当知此处于世间,此即成支提。」
04复次,须菩提!随所在处,显说此经,一切世间天、人、阿修罗等,皆应供养,作礼右繞。当知此处于世间中,即成支提。」
05虽然,复次时,善实!此中地分,此经广说,供养彼地分有当。天、人、阿修罗世,礼右绕作及彼地分有当。支帝彼地分有当。」
06复次,善现!若地方所开此经典,此地方所,当为世间诸天及人、阿素洛等之所供养,礼敬右繞,如佛灵庙。」
07妙生!所在之处,若有此经,当知此处则是制底。一切世间天、人、阿苏罗所应恭敬作礼围绕,以诸香花供养其处。」
16-1
00 api tu ye te subhūte kulaputrā vā kuladuhitaro vā imāneva rūpān sūtrāntānudgrahī yanti dhārayi yanti vācayi yanti paryavāpsyanti, yoni a ca manasikari yanti, parebhya ca vistare a sa prakā ayi yanti, te paribhūtā bhavi yanti, suparibhūtā ca bhavi yanti|
01「复次,须菩提!善男子、善女人受持、读诵此经,若为人轻贱,
02「复次,须菩提!若善男子、善女人,受持、读诵此经,为人轻贱。
03「须菩提!若有善男子、善女人,受持、读诵、教他修行,正说如是等经,此人现身受轻贱等。
04「须菩提!若有善男子、善女人,受持、读诵,教他修行,正说如是等经,此人现身受轻贱等。
05「若彼,善实!善家子、若善家女,若此如是色类经,受当、持当、读当、诵当,为他等及分别广说当,彼轻贱有当,极轻贱。
06「复次,善现!若善男子或善女人,于此经典,受持、读诵,究竟通利,及广为他宣说开示,如理作意,若遭轻毁,极遭轻毁。
07「妙生!若有善男子、善女人,于此经典,受持、读诵、演说之时,或为人轻辱。
16-2
00 tatkasya heto ? yāni ca te ā subhūte sattvānā paurvajanmikānya ubhāni karmā i k tānyapāyasa vartanīyāni, d a eva dharme paribhūtatayā tāni paurvajanmikānya ubhāni karmā i k apayi yanti, buddhabodhi cānuprāpsyanti||
01是人先世罪业应堕恶道,以今世人轻贱故,先世罪业则为消灭,当得阿耨多罗三藐三菩提。
02何以故?是人先世罪业,应堕恶道,以今世人轻贱故,先世罪业则为消灭,当得阿耨多罗三藐三菩提。
03过去世中所造恶业,应感生后恶道果报,以于现身受轻苦故,先世罪业及苦果报则为消灭,当得阿耨多罗三藐三菩提。
04过去世中所造恶业,应感生后恶道果报,以于现身受轻苦故,先世罪业及苦果报则为消灭,当得阿耨多罗三藐三菩提。
05彼何所因?所有彼众生,前生不善业作已,恶趣转堕,所有现如是法中轻贱尽当,佛菩提得当。
06所以者何?善现!是诸有情,宿生所造诸不净业,应感恶趣,以现法中遭轻毁故,宿生所造诸不净业,皆悉消尽,当得无上正等菩提。
07何以故?妙生!当知是人于前世中,造诸恶业,应堕恶道,由于现在得遭轻辱,此为善事,能尽恶业,速至菩提故。
16-3
00 abhijānāmyaha subhūte atīte dhvanyasa khyeyai kalpairasa khyeyatarairdīpa karasya tathāgatasyārhata samyaksa buddhasya pare a paratare a catura ītibuddhako iniyuta atasahasrā yabhūvan ye mayārāgitā , ārāgya na virāgitā |
01须菩提!我念过去无量阿僧祇劫,于然灯佛前,得值八百四千万亿那由他诸佛,悉皆供养承事,无空过者;
02须菩提!我念过去无量阿僧祇阿僧祇劫,于然灯佛前,得值八十四亿那由他百千万诸佛,我皆亲承供养,无空过者。
03须菩提!我忆往昔无数无量,过于算数过去,燃灯如来、阿罗诃、三藐三佛陀后,八万四千百千俱胝诸佛如来已成佛竟,我皆承事供养、恭敬,无空过者,
04须菩提!我忆往昔无数无量,过于算数大劫过去,然灯如来、阿罗诃、三藐三佛陀后,八万四千百千俱胝诸佛如来已成佛竟,我皆承事供养、恭敬,无空过者;
05彼何所因?念知我,善实!过去世不可数劫、不可数过,灯作如来、应、正遍知,他他过,四八十佛俱致那由多百千有,若我亲承供养。亲承供养已,不远离。
06何以故?善现!我忆过去于无数劫,复过无数,于然灯如来、应、正等觉,先复过先,曾值八十四俱胝那庾多百千诸佛,我皆承事。既承事已,皆无违犯。
07妙生!我忆过去过无数劫,在然灯佛先,得值八十四亿那庾多佛,悉皆供养承事,无违背者;
16-4
00 yacca mayā subhūte te buddhā bhagavanta ārāgitā , ārāgya na virāgitā , yacca pa cime kāle pa cime samaye pa cimāyā pa ca atyā saddharmavipralopakāle vartamāne imāneva rūpān sūtrāntānudgrahī yanti dhārayi yanti vācayi yanti paryavāpsyanti, parebhya ca vistare a sa prakā ayi yanti, asya khalu puna subhūte pu yaskandhasyāntikādasau paurvaka pu yaskandha atatamīmapi kalā nopaiti, sahasratamīmapi atasahasratamīmapi ko imamipi ko i atatamīmapi ko i atasahasratamīmapi ko iniyuta atasahasratamīmapi| sa khyāmapi kalāmapi ga anāmapi upamāmapi upani adamapi yāvadaupamyamapi na k amate||
01若复有人于后、末世,能受持、读诵此经,所得功德,于我所供养诸佛功德,百分不及一,千万亿分,乃至算数、譬喻所不能及。
02须菩提!如是无量诸佛,我皆亲承供养,无空过者;若复有人,于后世、末世,能受持、读诵、修行此经,所得功德,我所供养诸佛功德于彼,百分不及一,千万亿分,乃至算数、譬喻所不能及。
03若复有人,于后、末世、五十岁时,受持、读诵,教他修行,,正说此经,须菩提!此人所生福德之聚,以我往昔承事供养诸佛如来所得功德,以此功德,百分不及一,千万亿分不及一,穷于算数不及其一,乃至威力品类相应譬喻所不能及。
04若复有人,于后、末世、五百岁时,受持、读诵,教他修行,正说此经,须菩提!此人所生福德之聚,以我往昔承事供养诸佛如来所得功德,比此功德,百分不及一,千万亿分不及一,穷于算数不及其一,乃至威力品类相应譬喻所不能及。
05若我,善实!彼佛世尊亲承供养已,不远离;若后时、后长时、后分、五百,正法破坏时中转时中,此经受当、持当、读当、诵当,为他等及分别广说当,此,复时,善实!福聚边此前福聚,百上亦数不及,千上亦、百千上亦、俱致百千上亦、俱致那由多百千上亦、僧企耶亦、迦罗亦、算亦、譬喻亦、忧波泥奢亦,乃至譬喻亦不及。
06善现!我于如是诸佛、世尊,皆得承事。既承事已,皆无违犯,若诸有情,后时、后分、后五百岁,正法将灭时分转时,于此经典,受持、读诵,究竟通利,及广为他宣说开示,如理作意,善现!我先福聚,于此福聚,百分计之所不能及,如是千分、若百千分、若俱胝百千分、若俱胝那庾多百千分、若数分、若计分、若算分、若喻分、若邬波尼杀昙分,亦不能及。
07若复有人,于后五百岁,正法灭时,能于此经,受持、读诵,解其义趣,广为他说,所得功德,以前功德比此功德,百分不及一,千万亿分、算分、势分、比数分、因分,乃至譬喻亦不能及。
16-5
00 sacetpuna subhūte te ā kulaputrā ā kuladuhit ā vā aha pu yaskandha bhā eyam, yāvatte kulaputrā vā kuladuhitaro vā tasmin samaye pu yaskandha prasavi yanti, pratigrahī yanti, unmāda sattvā anuprāpnuyu cittavik epa vā gaccheyu |
01须菩提!若善男子、善女人于后、末世,有受持、读诵此经,所得功德,我若具说者,或有人闻,心则狂乱,狐疑不信。
02须菩提!若有善男子、善女人,于后世、末世,有受持、读诵、修行此经,所得功德,若我具说者,或有人闻,心则狂乱,疑惑不信。
03须菩提!若善男子、善女人,于后、末世,受持、读诵如此等经,所得功德,我若具说,若有善男子、善女人,谛听、忆持,尔所福聚,或心迷乱,及以颠狂。
04须菩提!若善男子、善女人,于后、末世,受持、读诵如此等经,所得功德,我若具说,若有善男子、善女人,谛听、忆持,尔所福聚,或心迷乱,及以颠狂。
05若复,善实!彼等善家子、善家女,我福聚说此所有,彼善家子、善家女,若彼中时中,福聚取当,猛众生顺到、心乱到。
06善现!我若具说,当于尔时,是善男子或善女人所生福聚,乃至是善男子、是善女人所摄福聚,有诸有情,则便迷闷,心惑狂乱。
07妙生!我若具说受持、读诵此经功德,或有人闻,心则狂乱,疑惑不信。
16-6
00 api tu khalu puna subhūte acintyo tulyo ya dharmaparyāyastathāgatena bhā ita | asya acintya eva vipāka pratikā k itavya ||16||
01须菩提!当知是经义不可思议。果报亦不可思议。」
02须菩提!当知是法门不可思议。果报亦不可思议。」
03复次,须菩提!如是经典不可思议。若人修行,及得果报,亦不可思议。」
04复次,须菩提!如是经典不可思议。若人修行,及得果报,亦不可思议。」
05虽然,复次时,善实!不可思、不可称,法本如来说。彼不可思,如是果报观察应。」
06是故,善现!如来宣说如是法门,不可思议、不可称量。应当希冀不可思议所感异熟。」
07妙生!当知是经不可思议。其受持者,应当希望不可思议所生福聚。」
17-1
00 atha khalvāyu mān subhūtirbhagavantametadavocat-katha bhagavan bodhisattvayānasa prasthitena sthātavyam, katha pratipattavyam, katha citta pragrahītavyam ?
01尔时,须菩提白佛言:「世尊!善男子、善女人发阿耨多罗三藐三菩提心,云何应住?云何降伏其心?」
02尔时,须菩提白佛言:「世尊!云何菩萨发阿耨多罗三藐三菩提心?云何住?云何修行?云何降伏其心?」
03尔时,须菩提白佛言:「世尊!善男子、善女人,发阿耨多罗三藐三菩提心,行菩萨乘,云何应住?云何修行?云何发起菩萨心?」
04尔时,须菩提白佛言:「世尊!善男子、善女人,发阿耨多罗三藐三菩提心,行菩萨乘,云何应住?云何修行?云何发起菩萨心?」
05尔时,命者善实世尊边如是言:「云何,世尊!菩萨乘发行住应?云何修行应?云何心降伏?」
06尔时,具寿善现复白佛言:「世尊!诸有发趣菩萨乘者,应云何住?云何修行?云何摄伏其心?」
07复次,妙生白佛言:「世尊!若有发趣菩萨乘者,应云何住?云何修行?云何摄伏其心?」
17-2
00 bhagavānāha-iha subhūte bodhisattvayānasa prasthitena eva cittamutpādayitavyam-sarve sattvā mayā anupadhi e e nirvā adhātau parinirvāpayitavyā |
01佛告须菩提:「善男子、善女人发阿耨多罗三藐三菩提者,当生如是心:我应灭度一切众生。
02佛告须菩提:「菩萨发阿耨多罗三藐三菩提心者,当生如是心:我应灭度一切众生,令入无余涅槃界。
03佛告须菩提:「善男子、善女人,发阿耨多罗三藐三菩提心者,当生如是心:我应安置一切众生,令入无余涅槃。
04佛告须菩提:「善男子、善女人,发阿耨多罗三藐三菩提心者,当生如是心:我应安置一切众生,令入无余涅槃。
05世尊言:「此,善实!菩萨乘发行,如是心发生应:『一切众生,无我受余涅槃界灭度应。』
06佛告善现:「诸有发趣菩萨乘者,应当发起如是之心:我当皆令一切有情,于无余依妙涅槃界而般涅槃。
07佛告妙生:「若有发趣菩萨乘者,当生如是心:我当度脱一切众生,悉皆令入无余涅槃。
17-3
00 eva sa sattvān parinirvāpya na ka citsattva parinirvāpito bhavati|
01灭度一切众生已,而无有一众生实灭度者。
02如是灭度一切众生已,而无一众生实灭度者。
03如是盘涅槃无量众生已,无一众生被涅槃者。
04如是般涅槃无量众生已,无一众生被涅槃者。
05如是一切众生灭度,无有一众生灭度有。
06虽度如是一切有情令灭度已,而无有情得灭度者。
07虽有如是无量众生证于圆寂,而无有一众生证圆寂者。
17-4
00 tatkasya heto ? sacetsubhūte bodhisattvasya sattvasa j ā pravarteta, na sa bodhisattva iti vaktavya | jīvasa j ā vā yāvatpudgalasa j ā vā pravarteta, na sa bodhisattva iti vaktavya |
01何以故?须菩提!若菩萨有我相、人相、众生相、寿者相,则非菩萨。
02何以故?须菩提!若菩萨有众生相、人相、寿者相,则非菩萨。
03何以故?须菩提!若菩萨有众生想,则不应说名为菩萨。
04何以故?须菩提!若菩萨有众生想,则不应说名为菩萨。
05彼何所因?若,善实!菩萨众生想转彼不菩萨摩诃萨名说应。乃至人想转,不彼菩萨摩诃萨名说应。
06何以故?善现!若诸菩萨摩诃萨有情想转,不应说名菩萨摩诃萨。所以者何?若诸菩萨摩诃萨,不应说言有情想转。如是,命者想、士夫想、补特伽罗想、意生想、摩纳婆想、作者想、受者想转,当知亦尔。
07何以故?妙生!若菩萨有众生想者,则不名菩萨。
17-5
00 tat kasya heto ? nāsti subhūte sa ka ciddharmo yo bodhisattvayānasa prasthito nāma||
01所以者何?须菩提!实无有法发阿耨多罗三藐三菩提者。
02何以故?须菩提!实无有法名为菩萨发阿耨多罗三藐三菩提心者。
03何以故?须菩提!实无有法名为能行菩萨上乘。
04何以故?须菩提!实无有法名为能行菩萨上乘。
05彼何所由?无有,善实!一法菩萨乘发行名。
06何以故?善现!无有少法名为发趣菩萨乘者。」
07所以者何?妙生!实无有法可名发趣菩萨乘者。
17-6
00 tatki manyase subhūte asti sa ka ciddharmo yastathāgatena dīpa karasya tathāgatasyāntikādanuttarā samyaksa bodhim abhisa buddha ?
01须菩提!于意云何?如来于然灯佛所,有法得阿耨多罗三藐三菩提不?」
02须菩提!于意云何?如来于燃灯佛所,有法得阿耨多罗三藐三菩提不?」
03须菩提!汝意云何?于燃灯佛所,颇有一法如来所得,名阿耨多罗三藐三菩提不?」
04须菩提!汝意云何?于然灯佛所,颇有一法如来所得,名阿耨多罗三藐三菩提不?」
05彼何意念?善实!有一法,若如来,灯作如来、应、正遍知边,无上正遍知证觉?」
06佛告善现:「于汝意云何?如来昔于然灯如来、应、正等觉所,颇有少法能证阿耨多罗三藐三菩提不?」
07妙生!于汝意云何?如来于然灯佛所,颇有少法是所证不?」
17-7
00 evam ukte āyu mān subhūtirbhagavantametadavocat- yathāha bhagavato bhā itasyārthamājānāmi, nāsti sa bhagavan ka ciddharmo yastathāgatena dīpa karasya tathāgatasyārhata samyaksa buddhasyāntikādanuttarā samyaksa bodhim abhisa buddha |
01「不也。世尊!如我解佛所说义,佛于然灯佛所,无有法得阿耨多罗三藐三菩提。」
02须菩提白佛言:「不也,世尊!如我解佛所说义,佛于燃灯佛所,无有法得阿耨多罗三藐三菩提。」
03须菩提言:「不也,世尊!于燃灯佛所,无有一法如来所得,名阿耨多罗三藐三菩提。」
04须菩提言:「不得,世尊!于然灯佛所,无有一法如来所得,名阿耨多罗三藐三菩提。」
05如是语已。命者善实世尊边如是言:「无有彼,世尊!一法,若如来,灯作如来、应、正遍知边,无上正遍知证觉。」
06作是语已。具寿善现白佛言:「世尊!如我解佛所说义者,如来昔于然灯如来、应、正等觉所,无有少法能证阿耨多罗三藐三菩提。」
07妙生言:「如来于然灯佛所,无法可证而得菩提。」
17-8
00 evamukte bhagavānāyu manta subhūtimetadavocat-evametatsubhūte, evametat| nāsti subhūte sa ka ciddharmo yastathāgatena dīpa karasya tathāgatasyārhata samyaksa buddhasyāntikādanuttarā samyaksa bodhimabhisa buddha |
01佛言:「如是,如是。须菩提!实无有法,如来得阿耨多罗三藐三菩提。
02佛言:「如是,如是。须菩提!实无有法,如来于燃灯佛所得阿耨多罗三藐三菩提。
03佛言:「如是,须菩提!如是。于燃灯佛所,无有一法如来所得,名阿耨多罗三藐三菩提。
04佛言:「如是,须菩提!如是。于然灯佛所,无有一法如来所得,名阿耨多罗三藐三菩提。
05如是语已。世尊命者善实如是言:「如是,如是。善实!如是,如是。无有彼一法,若如来,灯作如来、应、正遍知边,无上正遍知证觉。
06说是语已。佛告具寿善现言:「如是,如是。善现!如来昔于然灯如来、应、正等觉所,无有少法能证阿耨多罗三藐三菩提。
07佛言:「如是,如是。妙生!实无有法如来于然灯佛所,有所证悟,得大菩提。
17-9
00 sacetpuna subhūte ka ciddharmastathāgatenābhisa buddho bhavi yat, na mā dīpa karastathāgato vyākari yat-bhavi yasi tva mā ava anāgate dhvani ākyamunirnāma tathāgato rhan samyaksa buddha iti|
01须菩提!若有法,如来得阿耨多罗三藐三菩提者,然灯佛则不与我受记:『汝于来世,当得作佛,号释迦牟尼。』
02须菩提!若有法如来得阿耨多罗三藐三菩提者,燃灯佛则不与我受记:『汝于来世,当得作佛,号释迦牟尼。』
03须菩提!于燃灯佛所,若有一法如来所得,名阿耨多罗三藐三菩提,燃灯佛则不授我记:『婆罗门!汝于来世,当得作佛,号释迦牟尼多陀阿伽度、阿罗诃、三藐三佛陀。』
04须菩提!于然灯佛所,若有一法如来所得,名阿耨多罗三藐三菩提,然灯佛则不授我记:『婆罗门!汝于来世,当得作佛,号释迦牟尼多陀阿伽度、阿罗诃、三藐三佛陀。』
05若复,善实!一法如来证觉有,不我灯作如来、应、正遍知记说有当:『汝,行者!未来世释迦牟尼名,如来、应、正遍知者。』
06何以故?善现!如来昔于然灯如来、应、正等觉所,若有少法能证阿耨多罗三藐三菩提者,然灯如来、应、正等觉,不应授我记言:『汝摩纳婆!于当来世,名释迦牟尼如来、应、正等觉。』
07若证法者,然灯佛则不与我授记:『摩纳婆!汝于来世,当得作佛,号释迦牟尼。』
17-10
00 yasmāttarhi subhūte tathāgatenārhatā samyaksa buddhena nāsti sa ka ciddharmo yo nuttarā samyaksa bodhimabhisa buddha , tasmādaha dīpa kare a tathāgatena vyāk ta- bhavi yasi tva mā ava anāgate dhvani ākyamunirnāma tathāgato rhan samyaksa buddha |
01以实无有法得阿耨多罗三藐三菩提,是故然灯佛与我受记,作是言:『汝于来世,当得作佛,号释迦牟尼。』
02以实无有法得阿耨多罗三藐三菩提,是故燃灯佛与我受记,作如是言:『摩那婆!汝于来世,当得作佛,号释迦牟尼。』
03须菩提!由实无有法如来所得,名阿耨多罗三藐三菩提,是故然灯佛与我授记,作如是言:『婆罗门!汝于来世,当得作佛,号释迦牟尼多陀阿伽度、阿罗诃、三藐三佛陀。』
04须菩提!由实无有法如来所得,名阿耨多罗三藐三菩提,是故然灯佛与我授记,作如是言:『婆罗门!汝于来世,当得作佛,号释迦牟尼多陀阿伽度、阿罗诃、三藐三佛陀。』
05是故,此,善实!如来、应、正遍知,无有一法,若无上正遍知证觉,彼故,灯作如来、应、正遍知记说有当:『汝,行者!未来世,释迦牟尼名,如来、应、正遍知。』
06善现!以如来无有少法能证阿耨多罗三藐三菩提,是故然灯如来、应、正等觉,授我记言:『汝摩纳婆!于当来世,名释迦牟尼如来、应、正等觉。』
07以无所得故,然灯佛与我授记:『当得作佛,号释迦牟尼。』
17-11
00 tatkasya heto ? tathāgata iti subhūte bhūtatathatāyā etadadhivacanam| tathāgata iti subhūte anutpādadharmatāyā etadadhivacanam| tathāgata iti subhūte dharmocchedasyaitadadhivacanam| tathāgata iti subhūte atyantānutpannasyaitadadhivacanam| tatkasya heto ? e a subhūte anutpādo ya paramārtha |
01何以故?如来者,即诸法如义。
02何以故?须菩提!言如来者,即实真如。
03何以故?须菩提!如来者,真如别名。
04何以故?须菩提!如来者,真如别名。
05彼何所因?如来者,善实!真如故,此即是。如来者,善实!不生法故,此即是。世尊者,善实!道断,此即是。如来者,善实!毕竟不生故,此即是。彼何所因?如是彼实不生,若最胜义。
06所以者何?善现!言如来者,即是真实真如增语。言如来者,即是无生法性增语。言如来者,即是永断道路增语。言如来者,即是毕竟不生增语。何以故?善现!若实无生,即最胜义。
07何以故?妙生!言如来者,即是实性真如之异名也。
17-12
00 ya ka citsubhūte eva vadet-tathāgatenārhatā samyaksa buddhena anuttarā samyaksa bodhirabhisa buddheti, sa vitatha vadet| abhyācak īta mā sa subhūte asatodg hītena|
01若有人言:『如来得阿耨多罗三藐三菩提』,
02须菩提!若有人言:『如来得阿耨多罗三藐三菩提』者,是人不实语。
03须菩提!若有人说:『如来得阿耨多罗三藐三菩提』,是人不实语。
04须菩提!若有人说:『如来得阿耨多罗三藐三菩提』,是人不实语。
05若有,善实!如是语:『如来、应、正遍知,无上正遍知证觉』,彼不如语诽谤我,彼,善实!不实取。
06善现!若如是说如来、应、正等觉能证阿耨多罗三藐三菩提者,当知此言为不真实。所以者何?善现!由彼谤我,起不实执。
07妙生!若言如来证得无上正等觉者,是为妄语。
17-13
00 tatkasya heto - ? nāsti subhūte sa ka ciddharmo yastathāgatena anuttarā samyaksa bodhimabhisa buddha |
01须菩提!实无有法,佛得阿耨多罗三藐三菩提。
02须菩提!实无有法佛得阿耨多罗三藐三菩提。
03何以故?须菩提!实无有法如来所得,名阿耨多罗三藐三菩提。
04何以故?须菩提!实无有法如来所得,名阿耨多罗三藐三菩提。
05彼何所因?无有彼,善实!一法,若如来、应、正遍知,无上正遍知证觉。
06何以故?善现!无有少法如来、应、正等觉,能证阿耨多罗三藐三菩提。
07何以故?实无有法如来证得无上正觉。
17-14
00 ya ca subhūte tathāgatena dharmo bhisa buddho de ito vā tatra na satya na m ā| tasmāttathāgato bhā ate-sarvadharmā buddhadharmā iti|
01须菩提!如来所得阿耨多罗三藐三菩提,于是中,无实、无虚。是故如来说:一切法皆是佛法。
02须菩提!如来所得阿耨多罗三藐三菩提,于是中,不实、不妄语。是故如来说:一切法皆是佛法。
03须菩提!此法如来所得,无实、无虚,是故如来说:一切法皆是佛法。
04须菩提!此法如来所得,无实、无虚。是故如来说:一切法皆是佛法。
05若,善实!如来法证觉说,若不彼中实、不妄。彼故如来说:『一切法佛法者。』
06善现!如来现前等所证法、或所说法、或所思法,即于其中,非谛、非妄,是故如来说:一切法皆是佛法。
07妙生!如来所得正觉之法,此即非实、非虚。是故佛说:一切法者,即是佛法。
17-15
00 tatkasya heto ? sarvadharmā iti subhūte adharmāstathāgatena bhā itā | tasmāducyante sarvadharmā buddhadharmā iti||
01须菩提!所言一切法者,即非一切法,是故名一切法。
02须菩提!所言一切法、一切法者,即非一切法。是故名一切法。
03须菩提!一切法者,非一切法。故如来说名一切法。
04须菩提!一切法者,非一切法,故如来说名一切法。
05彼何所因?一切法、一切法者,善实!一切彼,非法如来说,彼故说名一切法者。
06善现!一切法、一切法者,如来说非一切法,是故如来说名一切法、一切法。」
07妙生!一切法、一切法者,如来说为非法。是故如来说:一切法者,即是佛法。
17-16
00 tadyathāpi nāma subhūte puru o bhavedupetakāyo mahākāya ?
01须菩提!譬如人身长大。」
02须菩提!譬如有人其身妙大。」
03须菩提!譬如有人,遍身大身。」
04须菩提!譬如有人,遍身大身。」
05譬如,善实!丈夫有具足身大身。」
06佛告善现:「譬如士夫具身大身。」
07妙生!譬如丈夫,其身长大。」
17-17
00 āyu mān subhūtirāha- yo sau bhagava stathāgatena puru o bhā ita upetakāyo mahākāya iti, akāya sa bhagava stathāgatena bhā ita | tenocyate upetakāyo mahākāya iti||
01须菩提言:「世尊!如来说人身长大,则为非大身,是名大身。」
02须菩提言:「世尊!如来说人身妙大,则非大身。是故如来说名大身。」
03须菩提言:「世尊!是如来所说遍身大身,则为非身。是故说名遍身大身。」
04须菩提言:「世尊!是如来所说遍身大身,则为非身,是故说名遍身大身。」
05命者善实言:「若彼,世尊!如来丈夫说具足身大身,非身彼世尊如来说,彼故说名足身大身者。」
06具寿善现即白佛言:「世尊!如来所说士夫具身大身,如来说为非身,是故说名具身大身。」
07妙生言:「世尊!如来说为大身者,即说为非身,是名大身。」
17-18
00 bhagavān āha -evametatsubhūte| yo bodhisattva eva vadet-aha sattvān parinirvāpayi yāmiti, na sa bodhisattva iti vaktavya | tatkasya heto ? asti subhūte sa ka ciddharmo yo bodhisattvo nāma ?
01「须菩提!菩萨亦如是。若作是言:『我当灭度无量众生』,则不名菩萨。
02佛言:「须菩提!菩萨亦如是。若作是言:『我当灭度无量众生』,则非菩萨。」
佛言:「须菩提!于意云何?颇有实法名为菩萨?」
03佛言:「如是,须菩提!如是,须菩提!若有菩萨说如是言:『我当般涅槃一切众生』,则不应说名为菩萨。须菩提!汝意云何?颇有一法名菩萨不?」
04佛言:「如是,须菩提!如是,须菩提!若有菩萨说如是言:『我当般涅槃一切众生』,则不应说名为菩萨。须菩提!汝意云何?颇有一法名菩萨不?」
05世尊言:「如是,如是。
06佛言:「善现!如是,如是。若诸菩萨作如是言:『我当灭度无量有情』,是则不应说名菩萨。何以故?善现!颇有少法名菩萨不?」
07佛告妙生:「如是,如是。若菩萨作是语:『我当度众生,令寂灭』者,则不名菩萨。妙生!颇有少法名菩萨不?」
17-19
00 subhūtir āha-no hīda bhagavan| nāsti sa ka ciddharmo yo bodhisattvo nāma|
01何以故?须菩提!实无有法名为菩萨。
02须菩提言:「不也,世尊!实无有法名为菩萨。
03须菩提言:「不也,世尊!」
04须菩提言:「无有,世尊!」
05善实言:「不如此,世尊!」
06善现答言:「不也,世尊!无有少法名为菩萨。」
07答言:「不尔,世尊!」
17-20
00 bhagavānāha- sattvā sattvā iti subhūte asattvāste tathāgatena bhā itā , tenocyante sattvā iti| tasmāttathāgato bhā ate-nirātmāna sarvadharmā nirjīvā ni po ā ni pudgalā sarvadharmā iti||
01是故佛说:『一切法无我、无人、无众生、无寿者。』
02是故佛说:『一切法无众生、无人、无寿者。』」
03佛言:「须菩提!是故如来说:『一切法无我、无众生、无寿者、无受者。』
04佛言:「须菩提!是故如来说:『一切法无我、无众生、无寿者、无受者。』
05世尊言:「众生、众生者,善实!非众生彼如来说,彼故说名众生者。彼故如来说:『无我一切法,无众生、无寿者、无长养者、无人一切法者。』
06佛告善现:「有情、有情者,如来说非有情,故名有情。是故如来说:一切法无有有情、无有命者、无有士夫、无有补特伽罗等。
07「妙生!是故如来说:一切法无我、无众生、无寿者、无更求趣。
17-21
00 ya subhūte bodhisattva eva vadet- aha k etravyūhānni pādayi yāmīti, sa vitatha vadet| tatkasya heto ? k etravyūhā k etravyūhā iti subhūte avyūhāste tathāgatena bhā itā | tenocyante k etravyūhā iti||
01须菩提!若菩萨作是言:『我当庄严佛土』,是不名菩萨。何以故?如来说庄严佛土者,即非庄严,是名庄严。
02「须菩提!若菩萨作是言:『我庄严佛国土』,是不名菩萨。何以故?如来说庄严佛土、庄严佛土者,即非庄严。是名庄严佛国土。
03须菩提!若有菩萨说如是言:『我当庄严清净佛土』,如此菩萨说虚妄言。何以故?须菩提!庄严佛土者,如来说则非庄严。是故庄严清净佛土。
04须菩提!若有菩萨说如是言:『我当庄严清净佛土』,如此菩萨说虚妄言。何以故?须菩提!庄严佛土者,如来说则非庄严,是故庄严清净佛土。
05若,善实!菩萨如是语:『我佛土庄严成就』,彼亦如是不名说应。彼何所因?国土庄严、国土庄严者,善实!非庄严彼如来说,彼故说名国土庄严者。
06善现!若诸菩萨作如是言:『我当成办佛土功德庄严』,亦如是说。何以故?善现!佛土功德庄严;佛土功德庄严者,如来说非庄严,是故如来说名佛土功德庄严、佛土功德庄严。
07妙生!若有菩萨言:『我当成就佛土严胜』,佛土严胜者,如来说为非是严胜。是故如来说为严胜。
17-22
00 ya subhūte bodhisattvo nirātmāno dharmā nirātmāno dharmā ityadhimucyate, tathāgatenārhatā samyaksa buddhena bodhisattvo mahāsattva ityākhyāta ||17||
01须菩提!若菩萨通达无我法者,如来说名真是菩萨。」
02须菩提!若菩萨通达无我、无我法者,如来说名真是菩萨、菩萨。」
03须菩提!若菩萨信见诸法无我、诸法无我,如来、应供、正遍觉,说是名菩萨、是名菩萨。」
04须菩提!若菩萨信见诸法无我、诸法无我,如来、应供、正遍觉,说是名菩萨、是名菩萨。」
05若,善实!菩萨摩诃萨,『无我法、无我法』者信解,彼如来、应、正遍知,菩萨摩诃萨名说。」
06善现!若诸菩萨于无我法、无我法,深信解者,如来、应、正等觉,说为菩萨、菩萨。」
07妙生!若有信解一切法无性、一切法无性者,如来说名真是菩萨、菩萨。」
18-1
00 bhagavān āha-tatki manyase subhūte-sa vidyate tathāgatasya mā sacak u ?
01「须菩提!于意云何?如来有肉眼不?」
02「须菩提!于意云何?如来有肉眼不?」
03「须菩提!汝意云何?如来有肉眼不?」
04「须菩提!汝意云何?如来有肉眼不?」
05「彼何意念?善实!有如来肉眼?」
06佛告善现:「于汝意云何?如来等现有肉眼不?」
07「妙生!于汝意云何?如来有肉眼不?」
18-2
00 subhūtirāha- evametadbhagavan, sa vidyate tathāgatasya mā sacak u |
01「如是,世尊!如来有肉眼。」
02须菩提言:「如是,世尊!如来有肉眼。」
03须菩提言:「如是,世尊!如来有肉眼。」
04须菩提言:「如是,世尊!如来有肉眼。」
05善实言:「如是,如是。世尊!有如来肉眼。」
06善现答言:「如是,世尊!如来等现有肉眼。」
07妙生言:「如是,世尊!如来有肉眼。」
18-3
00 bhagavānāha-tatki manyase subhūte sa vidyate tathāgatasya divya cak u ?
01「须菩提!于意云何?如来有天眼不?」
02佛言:「须菩提!于意云何?如来有天眼不?」
03佛言:「须菩提!汝意云何?如来有天眼不?」
04佛言:「须菩提!汝意云何?如来有天眼不?」